Original

शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः ।अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि ॥ १२ ॥

Segmented

शास्त्र-योग-परे भूत्वा स्वम् आत्मानम् परीप्सवः अनुच्छ्वासान्य् अमूर्तीनि यानि वज्र-उपमानि अपि

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
योग योग pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परीप्सवः परीप्सु pos=a,g=m,c=1,n=p
अनुच्छ्वासान्य् अनुच्छ्वास pos=a,g=n,c=1,n=p
अमूर्तीनि अमूर्ति pos=a,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
वज्र वज्र pos=n,comp=y
उपमानि उपम pos=a,g=n,c=1,n=p
अपि अपि pos=i