Original

प्रीणितश्चापि भवति महतोऽर्थानवाप्य च ।करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ॥ १० ॥

Segmented

प्रीणितः च अपि भवति महतो ऽर्थान् अवाप्य च करोति पुण्यम् तत्र अपि जाग्रन्न् इव च पश्यति

Analysis

Word Lemma Parse
प्रीणितः प्रीणय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
भवति भू pos=v,p=3,n=s,l=lat
महतो महत् pos=a,g=m,c=2,n=p
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
अवाप्य अवाप् pos=vi
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
अपि अपि pos=i
जाग्रन्न् जागृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat