Original

व्यास उवाच ।शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् ।कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ॥ १ ॥

Segmented

व्यास उवाच शरीराद् विप्रमुक्तम् हि सूक्ष्म-भूतम् शरीरिणम् कर्मभिः परिपश्यन्ति शास्त्र-उक्तैः शास्त्र-चेतसः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शरीराद् शरीर pos=n,g=n,c=5,n=s
विप्रमुक्तम् विप्रमुच् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
शरीरिणम् शरीरिन् pos=n,g=m,c=2,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
परिपश्यन्ति परिपश् pos=v,p=3,n=p,l=lat
शास्त्र शास्त्र pos=n,comp=y
उक्तैः वच् pos=va,g=n,c=3,n=p,f=part
शास्त्र शास्त्र pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p