Original

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।स कामकान्तो न तु कामकामः स वै लोकात्स्वर्गमुपैति देही ॥ ९ ॥

Segmented

आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् स काम-कान्तः न तु काम-कामः स वै लोकात् स्वर्गम् उपैति देही

Analysis

Word Lemma Parse
आपूर्यमाणम् आप्￞ pos=va,g=m,c=2,n=s,f=part
अचल अचल pos=a,comp=y
प्रतिष्ठम् प्रतिष्ठा pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
आपः अप् pos=n,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
यद्वत् यद्वत् pos=i
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
कान्तः कम् pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
काम काम pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
लोकात् लोक pos=n,g=m,c=5,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
देही देहिन् pos=n,g=m,c=1,n=s