Original

कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः ।विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥ ८ ॥

Segmented

कामतो मुच्यमानः तु धूम्र-अभ्रात् इव चन्द्रमाः विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण वर्तते

Analysis

Word Lemma Parse
कामतो काम pos=n,g=m,c=5,n=s
मुच्यमानः मुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धूम्र धूम्र pos=a,comp=y
अभ्रात् अभ्र pos=n,g=n,c=5,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
विरजाः विरजस् pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
धीरो धीर pos=a,g=m,c=1,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat