Original

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ६ ॥

Segmented

यदा न कुरुते भावम् सर्व-भूतेषु पापकम् कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
पापकम् पापक pos=a,g=m,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i