Original

इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् ।नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन ॥ ४ ॥

Segmented

इष्टीः च विविधाः प्राप्य क्रतून् च एव आप्त-दक्षिणान् न एव प्राप्नोति ब्राह्मण्यम् अभिध्यानात् कथंचन

Analysis

Word Lemma Parse
इष्टीः इष्टि pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
प्राप्य प्राप् pos=vi
क्रतून् क्रतु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
आप्त आप् pos=va,comp=y,f=part
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
अभिध्यानात् अभिध्यान pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i