Original

ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् ।नाकामो म्रियते जातु न तेन न च ब्राह्मणः ॥ ३ ॥

Segmented

ज्ञाति-वत् सर्व-भूतानाम् सर्व-विद् सर्व-वेद-विद् न अकामः म्रियते जातु न तेन न च ब्राह्मणः

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
वत् वत् pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
जातु जातु pos=i
pos=i
तेन तेन pos=i
pos=i
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s