Original

कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् ।पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम् ॥ २३ ॥

Segmented

कारणम् परमम् प्राप्य अतिक्रान्तस्य कार्य-ताम् पुनः आवर्तनम् न अस्ति सम्प्राप्तस्य परात् परम्

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
अतिक्रान्तस्य अतिक्रम् pos=va,g=m,c=6,n=s,f=part
कार्य कार्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आवर्तनम् आवर्तन pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सम्प्राप्तस्य सम्प्राप् pos=va,g=m,c=6,n=s,f=part
परात् पर pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s