Original

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते ।इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥ २२ ॥

Segmented

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते इन्द्रियाणि इन्द्रिय-अर्थान् च शरीर-स्थः ऽतिवर्तते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
सर्वतो सर्वतस् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
समः सम pos=n,g=m,c=1,n=s
पर्यवतिष्ठते पर्यवस्था pos=v,p=3,n=s,l=lat
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
शरीर शरीर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat