Original

तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् ।ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥ २१ ॥

Segmented

तम् अतिक्रान्त-कर्माणम् अतिक्रान्त-गुण-क्षयम् ब्राह्मणम् विषय-आश्लिष्टम् जरा-मृत्यु न विन्दतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रान्त अतिक्रम् pos=va,comp=y,f=part
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अतिक्रान्त अतिक्रम् pos=va,comp=y,f=part
गुण गुण pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विषय विषय pos=n,comp=y
आश्लिष्टम् आश्लिष् pos=va,g=m,c=2,n=s,f=part
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
pos=i
विन्दतः विद् pos=v,p=3,n=d,l=lat