Original

सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः ।सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥ २० ॥

Segmented

स विशेषानि भूतानि गुणान् च आभज् मुनेः सुखेन अपोह्यते दुःखम् भास्करेण तमो यथा

Analysis

Word Lemma Parse
pos=i
विशेषानि विशेष pos=n,g=n,c=2,n=p
भूतानि भू pos=va,g=n,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
आभज् आभज् pos=va,g=m,c=6,n=s,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
अपोह्यते अपवह् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
भास्करेण भास्कर pos=n,g=m,c=3,n=s
तमो तमस् pos=n,g=n,c=1,n=s
यथा यथा pos=i