Original

सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् ।ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः ॥ २ ॥

Segmented

सर्वान् वेदान् अधीयीत शुश्रूषुः ब्रह्मचर्यवान् ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
ब्रह्मचर्यवान् ब्रह्मचर्यवत् pos=a,g=m,c=1,n=s
ऋचो ऋच् pos=n,g=f,c=1,n=p
यजूंषि यजुस् pos=n,g=n,c=1,n=p
सामानि सामन् pos=n,g=n,c=1,n=p
pos=i
तेन तेन pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s