Original

संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् ।यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥ १८ ॥

Segmented

संगोप्य हि आत्मनः द्वाराणि अपिधाय विचिन्तयन् यो हि आस्ते ब्राह्मणः शिष्टः स आत्म-रतिः उच्यते

Analysis

Word Lemma Parse
संगोप्य संगोपय् pos=vi
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
द्वाराणि द्वार pos=n,g=n,c=2,n=p
अपिधाय अपिधा pos=vi
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शिष्टः शास् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat