Original

येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् ।येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥ १७ ॥

Segmented

येन तृप्यति अभुञ्जानः येन तुष्यति अवित्तवत् येन अस्नेहः बलम् धत्ते यः तम् वेद स वेद-विद्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
तृप्यति तृप् pos=v,p=3,n=s,l=lat
अभुञ्जानः अभुञ्जान pos=a,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat
अवित्तवत् अवित्तवत् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अस्नेहः अस्नेह pos=a,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s