Original

निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः ।यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा ॥ १६ ॥

Segmented

निष्प्रचारम् मनः कृत्वा प्रतिष्ठाप्य च सर्वतः याम् अयम् लभते तुष्टिम् सा न शक्यम् अतो ऽन्यथा

Analysis

Word Lemma Parse
निष्प्रचारम् निष्प्रचार pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
pos=i
सर्वतः सर्वतस् pos=i
याम् यद् pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i