Original

अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् ।अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते ॥ १५ ॥

Segmented

अकृत्रिमम् असंहार्यम् प्राकृतम् निरुपस्कृतम् अध्यात्मम् सु कृतप्रज्ञः सुखम् अव्ययम् अश्नुते

Analysis

Word Lemma Parse
अकृत्रिमम् अकृत्रिम pos=a,g=n,c=2,n=s
असंहार्यम् असंहार्य pos=a,g=n,c=2,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
निरुपस्कृतम् निरुपस्कृत pos=a,g=n,c=2,n=s
अध्यात्मम् अध्यात्म pos=a,g=n,c=2,n=s
सु सु pos=i
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat