Original

षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः ।ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः ॥ १४ ॥

Segmented

षड्भिः सत्त्व-गुण-उपेतैः प्राज्ञैः अधिक-मन्त्रिभिः ये विदुः प्रेत्य च आत्मानम् इहस्थान् तान् तथा विदुः

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
सत्त्व सत्त्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
अधिक अधिक pos=a,comp=y
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
प्रेत्य प्रे pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इहस्थान् इहस्थ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
विदुः विद् pos=v,p=3,n=p,l=lit