Original

विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः ।षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥ १३ ॥

Segmented

विशोको निर्ममः शान्तः प्रसन्न-आत्मा आत्म-वित्तमः षड्भिः लक्षणवान् एतैः समग्रः पुनः एष्यति

Analysis

Word Lemma Parse
विशोको विशोक pos=a,g=m,c=1,n=s
निर्ममः निर्मम pos=a,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
लक्षणवान् लक्षणवत् pos=a,g=m,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
समग्रः समग्र pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एष्यति pos=v,p=3,n=s,l=lrt