Original

क्लेदनं शोकमनसोः संतापं तृष्णया सह ।सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम् ॥ १२ ॥

Segmented

क्लेदनम् शोक-मनस् संतापम् तृष्णया सह सत्त्वम् इच्छसि संतोषात् शान्ति-लक्षणम् उत्तमम्

Analysis

Word Lemma Parse
क्लेदनम् क्लेदन pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
मनस् मनस् pos=n,g=n,c=6,n=d
संतापम् संताप pos=n,g=m,c=2,n=s
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
संतोषात् संतोष pos=n,g=m,c=5,n=s
शान्ति शान्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s