Original

व्यास उवाच ।गन्धान्रसान्नानुरुन्ध्यात्सुखं वा नालंकारांश्चाप्नुयात्तस्य तस्य ।मानं च कीर्तिं च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य ॥ १ ॥

Segmented

व्यास उवाच गन्धान् रसान् न अनुरुन्ध्यात् सुखम् वा न अलंकारान् च आप्नुयात् तस्य तस्य मानम् च कीर्तिम् च यशः च न इच्छेत् स वै प्रचारः पश्यतो ब्राह्मणस्य

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्धान् गन्ध pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
pos=i
अनुरुन्ध्यात् अनुरुध् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मानम् मान pos=n,g=m,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रचारः प्रचार pos=n,g=m,c=1,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s