Original

तानि सर्वाणि संधाय मनःषष्ठानि मेधया ।आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् ॥ ५ ॥

Segmented

तानि सर्वाणि संधाय मनः-षष्ठानि मेधया आत्म-तृप्तः इव आसीत बहु चिन्त्यम् अचिन्तयन्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
संधाय संधा pos=vi
मनः मनस् pos=n,comp=y
षष्ठानि षष्ठ pos=a,g=n,c=2,n=p
मेधया मेधा pos=n,g=f,c=3,n=s
आत्म आत्मन् pos=n,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
चिन्त्यम् चिन्तय् pos=va,g=n,c=2,n=s,f=krtya
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s