Original

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः ।तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ ४ ॥

Segmented

मनसः च इन्द्रियाणाम् च हि ऐकाग्र्यम् परमम् तपः तत् ज्यायः सर्व-धर्मेभ्यः स धर्मः पर उच्यते

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
हि हि pos=i
ऐकाग्र्यम् ऐकाग्र्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ज्यायः ज्यायस् pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्मेभ्यः धर्म pos=n,g=m,c=5,n=p
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पर पर pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat