Original

तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्रगुणान्वितेन ।पृष्टो हीदं प्रीतिमता हितार्थं ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २५ ॥

Segmented

तत् प्रीति-युक्तेन गुण-अन्वितेन पुत्रेण सत्-पुत्र-गुण-अन्वितेन पृष्टो हि इदम् प्रीतिमता हित-अर्थम् ब्रूयात् सुतस्य इह यद् उक्तम् एतत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
गुण गुण pos=n,comp=y
अन्वितेन अन्वित pos=a,g=m,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सत् सत् pos=a,comp=y
पुत्र पुत्र pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितेन अन्वित pos=a,g=m,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
प्रीतिमता प्रीतिमत् pos=a,g=m,c=3,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सुतस्य सुत pos=n,g=m,c=6,n=s
इह इह pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s