Original

नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् ।अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते ॥ २३ ॥

Segmented

न एतत् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात् अभव-प्रतिपत्ति-अर्थम् एतद् वर्त्म विधीयते

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
वा वा pos=i
पुनर्भवम् पुनर्भव pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
अभव अभव pos=n,comp=y
प्रतिपत्ति प्रतिपत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वर्त्म वर्त्मन् pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat