Original

नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् ।अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ॥ २२ ॥

Segmented

न एव स्त्री न पुमान् एतत् न एव च इदम् नपुंसकम् अदुःखम् असुखम् ब्रह्म भूत-भव्य-भव-आत्मकम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
नपुंसकम् नपुंसक pos=n,g=n,c=1,n=s
अदुःखम् अदुःख pos=a,g=n,c=2,n=s
असुखम् असुख pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भव भव pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s