Original

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ।अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा ॥ २१ ॥

Segmented

आत्म-ज्ञानम् इदम् गुह्यम् सर्व-गुह्यतमम् महत् अब्रुवम् यद् अहम् तात आत्म-साक्षिकम् अञ्जसा

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
गुह्यतमम् गुह्यतम pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तात ता pos=n,g=f,c=5,n=s
आत्म आत्मन् pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i