Original

आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् ।प्रयताय प्रवक्तव्यं हितायानुगताय च ॥ २० ॥

Segmented

आत्मनो ऽव्ययिनो ज्ञात्वा इदम् पुत्र-अनुशासनम् प्रयताय प्रवक्तव्यम् हिताय अनुगताय च

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽव्ययिनो अव्ययिन् pos=a,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s
प्रयताय प्रयम् pos=va,g=m,c=4,n=s,f=part
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
हिताय हित pos=a,g=m,c=4,n=s
अनुगताय अनुगम् pos=va,g=m,c=4,n=s,f=part
pos=i