Original

व्यास उवाच ।धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम् ।विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु ॥ २ ॥

Segmented

व्यास उवाच धर्मम् ते सम्प्रवक्ष्यामि पुराणम् ऋषि-संस्तुतम् विशिष्टम् सर्व-धर्मेभ्यः तम् इह एकमनाः शृणु

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
पुराणम् पुराण pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संस्तुतम् संस्तु pos=va,g=m,c=2,n=s,f=part
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
धर्मेभ्यः धर्म pos=n,g=m,c=5,n=p
तम् तद् pos=n,g=m,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot