Original

एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ।धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः ॥ १९ ॥

Segmented

एवम् वै सर्व-धर्मेभ्यः विशिष्टम् मेनिरे बुधाः धर्मम् धर्म-भृताम् श्रेष्ठ मुनयः तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वै वै pos=i
सर्व सर्व pos=n,comp=y
धर्मेभ्यः धर्म pos=n,g=m,c=5,n=p
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p