Original

भूमिष्ठानीव भूतानि पर्वतस्थो निशामय ।अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा ।ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ ॥ १८ ॥

Segmented

भूमिष्ठानि इव भूतानि पर्वत-स्थः निशामय ततो द्रक्ष्यसि भूतानाम् सर्वेषाम् प्रभव-अप्ययौ

Analysis

Word Lemma Parse
भूमिष्ठानि भूमिष्ठ pos=a,g=n,c=2,n=p
इव इव pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
पर्वत पर्वत pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot
ततो ततस् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d