Original

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः ॥ १६ ॥

Segmented

याम् तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ताम् तीर्णः सर्वतस् मुक्तः विपू-आत्मा आत्म-विद् शुचिः

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
तरन्ति तृ pos=v,p=3,n=p,l=lat
कृतप्रज्ञा कृतप्रज्ञ pos=a,g=m,c=1,n=p
धृतिमन्तो धृतिमत् pos=a,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
विपू विपू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s