Original

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः ।प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् ॥ १४ ॥

Segmented

अव्यक्त-प्रभवाम् शीघ्राम् दुस्तराम् अकृतात्मभिः प्रतरस्व नदीम् बुद्ध्या काम-ग्राह-समाकुलाम्

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=a,comp=y
प्रभवाम् प्रभव pos=n,g=f,c=2,n=s
शीघ्राम् शीघ्र pos=a,g=f,c=2,n=s
दुस्तराम् दुस्तर pos=a,g=f,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
प्रतरस्व प्रतृ pos=v,p=2,n=s,l=lot
नदीम् नदी pos=n,g=f,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
काम काम pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s