Original

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ १३ ॥

Segmented

काम-क्रोध-सरीसृपाम् सत्य-तीर्थ-अनृत-क्षोभाम् क्रोध-पङ्काम् सरित्-वराम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
सरीसृपाम् सरीसृप pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अनृत अनृत pos=n,comp=y
क्षोभाम् क्षोभ pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
पङ्काम् पङ्क pos=n,g=f,c=2,n=s
सरित् सरित् pos=n,comp=y
वराम् वर pos=a,g=f,c=2,n=s