Original

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् ।पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ १२ ॥

Segmented

सर्वतस् स्रोतसम् घोराम् नदीम् लोक-प्रवाहिन् पञ्च-इन्द्रिय-ग्राहवतीम् मनः-संकल्प-रोधस्

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
स्रोतसम् स्रोतस् pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
प्रवाहिन् प्रवाहिन् pos=a,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्राहवतीम् ग्राहवत् pos=a,g=f,c=2,n=s
मनः मनस् pos=n,comp=y
संकल्प संकल्प pos=n,comp=y
रोधस् रोधस् pos=n,g=m,c=2,n=s