Original

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः ।परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः ॥ ११ ॥

Segmented

विमुक्तः सर्व-पापेभ्यः मुक्त-त्वचः इव उरगः पराम् बुद्धिम् अवाप्य इह विपाप्मा विगत-ज्वरः

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
मुक्त मुच् pos=va,comp=y,f=part
त्वचः त्वच pos=n,g=m,c=1,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
इह इह pos=i
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s