Original

शुक उवाच ।यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन ।यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे ॥ १ ॥

Segmented

शुक उवाच यस्माद् धर्मात् परो धर्मो विद्यते न इह कश्चन यो विशिष्टः च धर्मेभ्यः तम् भवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्माद् यद् pos=n,g=m,c=5,n=s
धर्मात् धर्म pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
इह इह pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
pos=i
धर्मेभ्यः धर्म pos=n,g=m,c=5,n=p
तम् तद् pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s