Original

न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् ।एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ॥ ८ ॥

Segmented

न तु ताम्यति वै विद्वान् स्थले चरति तत्त्व-विद् एवम् यो विन्दते ऽऽत्मानम् केवलम् ज्ञानम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
ताम्यति तम् pos=v,p=3,n=s,l=lat
वै वै pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
स्थले स्थल pos=n,g=n,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
ऽऽत्मानम् केवल pos=a,g=n,c=2,n=s
केवलम् ज्ञान pos=n,g=n,c=2,n=s
ज्ञानम् आत्मन् pos=n,g=m,c=6,n=s