Original

तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः ।अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥ ७ ॥

Segmented

तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णाम् नदीम् नराः अवगाढा हि अविद्वांसः विद्धि लोकम् इमम् तथा

Analysis

Word Lemma Parse
तप्येयुः तप् pos=v,p=3,n=p,l=vidhilin
प्रच्युताः प्रच्यु pos=va,g=m,c=1,n=p,f=part
पृथ्व्या पृथ्वी pos=n,g=f,c=5,n=s
यथा यथा pos=i
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
अवगाढा अवगाह् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अविद्वांसः अविद्वस् pos=a,g=m,c=1,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तथा तथा pos=i