Original

इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥ ६ ॥

Segmented

इति एवम् हृदय-ग्रन्थिम् बुद्धि-चिन्ता-मयम् दृढम् अतीत्य सुखम् आसीत अ शोचन् छिन्न-संशयः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
हृदय हृदय pos=n,comp=y
ग्रन्थिम् ग्रन्थि pos=n,g=m,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
अतीत्य अती pos=vi
सुखम् सुखम् pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
छिन्न छिद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s