Original

स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् ।ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥ २ ॥

Segmented

स्वभाव-युक्तम् तत् सर्वम् यद् इमान् सृजते गुणान् ऊर्णनाभिः यथा सूत्रम् सृजते तन्तु-वत् गुणान्

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
सृजते सृज् pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
ऊर्णनाभिः ऊर्णनाभि pos=n,g=m,c=1,n=s
यथा यथा pos=i
सूत्रम् सूत्र pos=n,g=n,c=2,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
तन्तु तन्तु pos=n,comp=y
वत् वत् pos=i
गुणान् गुण pos=n,g=m,c=2,n=p