Original

यत्करोत्यनभिसंधिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम् ।न प्रियं तदुभयं न चाप्रियं तस्य तज्जनयतीह कुर्वतः ॥ १४ ॥

Segmented

यत् करोति अनभिसन्धि-पूर्वकम् तत् च निर्णुदति यत् पुरा कृतम् न प्रियम् तद् उभयम् न च अप्रियम् तस्य तत् जनयति इह कुर्वतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अनभिसन्धि अनभिसन्धि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
निर्णुदति निर्णुद् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
pos=i
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
इह इह pos=i
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part