Original

लोकमातुरमसूयते जनस्तत्तदेव च निरीक्ष्य शोचते ।तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं कृताकृतम् ॥ १३ ॥

Segmented

लोकम् आतुरम् असूयते जनस् तत् तद् एव च निरीक्ष्य शोचते तत्र पश्य कुशलान् अ शुच् ये विदुः तत् उभयम् कृत-अकृतम्

Analysis

Word Lemma Parse
लोकम् लोक pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s
असूयते असूय् pos=v,p=3,n=s,l=lat
जनस् जन pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
निरीक्ष्य निरीक्ष् pos=vi
शोचते शुच् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
कुशलान् कुशल pos=a,g=m,c=2,n=p
pos=i
शुच् शुच् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अकृतम् अकृत pos=a,g=n,c=2,n=s