Original

न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत् ।न हि गतिरधिकास्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥ १२ ॥

Segmented

न भवति विदुषाम् महद् भयम् यद् अविदुषाम् सु महत् भयम् भवेत् न हि गतिः अधिका अस्ति कस्यचिद् भवति हि या विदुषः सनातनी

Analysis

Word Lemma Parse
pos=i
भवति भू pos=v,p=3,n=s,l=lat
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
महद् महत् pos=a,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अविदुषाम् अविद्वस् pos=a,g=m,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
हि हि pos=i
गतिः गति pos=n,g=f,c=1,n=s
अधिका अधिक pos=a,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
या यद् pos=n,g=f,c=1,n=s
विदुषः विद्वस् pos=a,g=m,c=6,n=s
सनातनी सनातन pos=a,g=f,c=1,n=s