Original

एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ ११ ॥

Segmented

एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्ध-लक्षणम् विज्ञाय एतत् विमुच्यन्ते कृतकृत्या मनीषिणः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
बुद्ध बुध् pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
विज्ञाय विज्ञा pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
विमुच्यन्ते विमुच् pos=v,p=3,n=p,l=lat
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p