Original

एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः ।आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥ १० ॥

Segmented

एतद् वै जन्म-सामर्थ्यम् ब्राह्मणस्य विशेषतः आत्म-ज्ञानम् शमः च एव पर्याप्तम् तत् परायणम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
जन्म जन्मन् pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
आत्म आत्मन् pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s