Original

व्यास उवाच ।सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति ।गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ १ ॥

Segmented

व्यास उवाच सृजते तु गुणान् सत्त्वम् क्षेत्रज्ञः तु अनुतिष्ठति गुणान् विक्रियतः सर्वान् उदासीन-वत् ईश्वरः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सृजते सृज् pos=v,p=3,n=s,l=lat
तु तु pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तु तु pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
विक्रियतः विकृ pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
उदासीन उदासीन pos=n,comp=y
वत् वत् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s