Original

यदा प्रार्थयते किंचित्तदा भवति सा मनः ।अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् ।इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः ॥ ९ ॥

Segmented

यदा प्रार्थयते किंचित् तदा भवति सा मनः अधिष्ठानानि वै बुद्ध्या पृथग् एतानि संस्मरेत् इन्द्रियाणि एव मेध्यानि विजेतव्यानि कृत्स्नशः

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
अधिष्ठानानि अधिष्ठान pos=n,g=n,c=2,n=p
वै वै pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
पृथग् पृथक् pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
संस्मरेत् संस्मृ pos=v,p=3,n=s,l=vidhilin
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
एव एव pos=i
मेध्यानि मेध्य pos=a,g=n,c=1,n=p
विजेतव्यानि विजि pos=va,g=n,c=1,n=p,f=krtya
कृत्स्नशः कृत्स्नशस् pos=i