Original

इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति ।तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥ ६ ॥

Segmented

इन्द्रियाणि इति तानि आहुः तेषु अदृश्या अधितिष्ठति तिष्ठती पुरुषे बुद्धिः त्रिषु भावेषु वर्तते

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इति इति pos=i
तानि तद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
तेषु तद् pos=n,g=n,c=7,n=p
अदृश्या अदृश्य pos=a,g=f,c=1,n=s
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
तिष्ठती स्था pos=va,g=f,c=1,n=s,f=part
पुरुषे पुरुष pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
भावेषु भाव pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat