Original

पश्यन्ती भवते दृष्टी रसती रसनं भवेत् ।जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥ ५ ॥

Segmented

पश्यन्ती भवते दृष्टी रसती रसनम् भवेत् जिघ्रती भवति घ्राणम् बुद्धिः विक्रियते पृथक्

Analysis

Word Lemma Parse
पश्यन्ती दृश् pos=va,g=f,c=1,n=s,f=part
भवते भू pos=v,p=3,n=s,l=lat
दृष्टी दृष्टि pos=n,g=f,c=1,n=s
रसती रस् pos=va,g=f,c=1,n=s,f=part
रसनम् रसन pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
जिघ्रती घ्रा pos=va,g=f,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विक्रियते विकृ pos=v,p=3,n=s,l=lat
पृथक् पृथक् pos=i